वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡ग꣢न्म म꣣हा꣡ नम꣢꣯सा꣣ य꣡वि꣢ष्ठं꣣ यो꣢ दी꣣दा꣢य꣣ स꣡मि꣢द्धः꣣ स्वे꣡ दु꣢रो꣣णे꣢ । चि꣣त्र꣡भा꣢नु꣣ꣳ रो꣡द꣢सी अ꣣न्त꣢रु꣣र्वी꣡ स्वा꣢हुतं वि꣣श्व꣡तः꣢ प्र꣣त्य꣡ञ्च꣢म् ॥१३०४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानुꣳ रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥१३०४॥

मन्त्र उच्चारण
पद पाठ

अ꣡ग꣢꣯न्म । म꣣हा꣢ । न꣡म꣢꣯सा । य꣡वि꣢꣯ष्ठम् । यः । दी꣣दा꣡य꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । स्वे꣢ । दु꣣रोणे꣢ । दुः꣣ । ओने꣢ । चि꣣त्र꣡भा꣢नुम् । चि꣣त्र꣢ । भा꣣नुम् । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । अ꣣न्तः꣢ । उ꣣र्वी꣡इति꣢ । स्वा꣡हु꣢तम् । सु । आ꣣हुतम् । वि꣡श्व꣢तः । प्र꣣त्य꣡ञ्च꣢म् । प्र꣣ति । अ꣡ञ्च꣢꣯म् ॥१३०४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1304 | (कौथोम) 5 » 2 » 9 » 1 | (रानायाणीय) 10 » 8 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा की प्राप्ति का विषय वर्णित है।

पदार्थान्वयभाषाः -

(यः) जो अग्रनेता परमेश्वर (स्वे) अपने (दुरोणे) ब्रह्माण्डरूप और जीवात्मारूप घर में (समिद्धः) प्रदीप्त हुआ (दीदाय) भासित होता है, उस (यविष्ठम्) सर्वाधिक युवा, (चित्रभानुम्) अद्भुत प्रकाशवाले, (उर्वी रोदसी) विस्तीर्ण द्यावापृथिवी के (अन्तः) अन्दर (स्वाहुतम्) जिसने अपनी आहुति दी हुई है, ऐसे (विश्वतः प्रत्यञ्चम्) सब जगह व्याप्त परमेश्वर को (महा नमसा) महान् नमस्कार के साथ, हम (अगन्म) प्राप्त होते हैं ॥१॥

भावार्थभाषाः -

जो सूक्ष्मदर्शी लोग हैं, वे आकाश-पृथिवी में सर्वत्र परमात्मा की ही विभूति को देखते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मप्राप्तिविषयमाह।

पदार्थान्वयभाषाः -

(यः) अग्निः अग्रणीः परमेश्वरः (स्वे) स्वकीये (दुरोणे) ब्रह्माण्डरूपे जीवात्मरूपे वा गृहे। [दुरोण इति गृहनाम, दुरवा भवन्ति दुस्तर्पाः। निरु० ४।५।] (समिद्धः) प्रदीप्तः सन् (दीदाय) दीप्यते। [दीदयतिः ज्वलतिकर्मा। निघं० १।१६।] तम् (यविष्ठम्) युवतमम्, (चित्रभानुम्) अद्भुतप्रकाशम् (उर्वी रोदसी) विस्तीर्णयोः रोदस्योः द्यावापृथिव्योः। [अत्र सुपां सुलुक्० अ० ७।१।३९ इति विभक्तेर्लुक्।] (अन्तः) अभ्यन्तरम् (स्वाहुतम्) सम्यक् कृताहुतिम् (विश्वतः प्रत्यञ्चम्) सर्वत्र व्याप्तम् परमेश्वरम् (महा नमसा) महता नमस्कारेण सह, वयम् (अगन्म) प्राप्नुमः ॥१॥२

भावार्थभाषाः -

ये सूक्ष्मदर्शिनः सन्ति ते द्यावापृथिव्योः सर्वत्र परमात्मन एव विभूतिं पश्यन्ति ॥१॥